Declension table of ?āvarjana

Deva

NeuterSingularDualPlural
Nominativeāvarjanam āvarjane āvarjanāni
Vocativeāvarjana āvarjane āvarjanāni
Accusativeāvarjanam āvarjane āvarjanāni
Instrumentalāvarjanena āvarjanābhyām āvarjanaiḥ
Dativeāvarjanāya āvarjanābhyām āvarjanebhyaḥ
Ablativeāvarjanāt āvarjanābhyām āvarjanebhyaḥ
Genitiveāvarjanasya āvarjanayoḥ āvarjanānām
Locativeāvarjane āvarjanayoḥ āvarjaneṣu

Compound āvarjana -

Adverb -āvarjanam -āvarjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria