Declension table of ?āvarjakā

Deva

FeminineSingularDualPlural
Nominativeāvarjakā āvarjake āvarjakāḥ
Vocativeāvarjake āvarjake āvarjakāḥ
Accusativeāvarjakām āvarjake āvarjakāḥ
Instrumentalāvarjakayā āvarjakābhyām āvarjakābhiḥ
Dativeāvarjakāyai āvarjakābhyām āvarjakābhyaḥ
Ablativeāvarjakāyāḥ āvarjakābhyām āvarjakābhyaḥ
Genitiveāvarjakāyāḥ āvarjakayoḥ āvarjakānām
Locativeāvarjakāyām āvarjakayoḥ āvarjakāsu

Adverb -āvarjakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria