Declension table of ?āvarjaka

Deva

MasculineSingularDualPlural
Nominativeāvarjakaḥ āvarjakau āvarjakāḥ
Vocativeāvarjaka āvarjakau āvarjakāḥ
Accusativeāvarjakam āvarjakau āvarjakān
Instrumentalāvarjakena āvarjakābhyām āvarjakaiḥ āvarjakebhiḥ
Dativeāvarjakāya āvarjakābhyām āvarjakebhyaḥ
Ablativeāvarjakāt āvarjakābhyām āvarjakebhyaḥ
Genitiveāvarjakasya āvarjakayoḥ āvarjakānām
Locativeāvarjake āvarjakayoḥ āvarjakeṣu

Compound āvarjaka -

Adverb -āvarjakam -āvarjakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria