Declension table of ?āvarītṛ

Deva

NeuterSingularDualPlural
Nominativeāvarītṛ āvarītṛṇī āvarītṝṇi
Vocativeāvarītṛ āvarītṛṇī āvarītṝṇi
Accusativeāvarītṛ āvarītṛṇī āvarītṝṇi
Instrumentalāvarītṛṇā āvarītṛbhyām āvarītṛbhiḥ
Dativeāvarītṛṇe āvarītṛbhyām āvarītṛbhyaḥ
Ablativeāvarītṛṇaḥ āvarītṛbhyām āvarītṛbhyaḥ
Genitiveāvarītṛṇaḥ āvarītṛṇoḥ āvarītṝṇām
Locativeāvarītṛṇi āvarītṛṇoḥ āvarītṛṣu

Compound āvarītṛ -

Adverb -āvarītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria