Declension table of ?āvarītṛ

Deva

MasculineSingularDualPlural
Nominativeāvarītā āvarītārau āvarītāraḥ
Vocativeāvarītaḥ āvarītārau āvarītāraḥ
Accusativeāvarītāram āvarītārau āvarītṝn
Instrumentalāvarītrā āvarītṛbhyām āvarītṛbhiḥ
Dativeāvarītre āvarītṛbhyām āvarītṛbhyaḥ
Ablativeāvarītuḥ āvarītṛbhyām āvarītṛbhyaḥ
Genitiveāvarītuḥ āvarītroḥ āvarītṝṇām
Locativeāvarītari āvarītroḥ āvarītṛṣu

Compound āvarītṛ -

Adverb -āvarītṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria