Declension table of ?āvarhitā

Deva

FeminineSingularDualPlural
Nominativeāvarhitā āvarhite āvarhitāḥ
Vocativeāvarhite āvarhite āvarhitāḥ
Accusativeāvarhitām āvarhite āvarhitāḥ
Instrumentalāvarhitayā āvarhitābhyām āvarhitābhiḥ
Dativeāvarhitāyai āvarhitābhyām āvarhitābhyaḥ
Ablativeāvarhitāyāḥ āvarhitābhyām āvarhitābhyaḥ
Genitiveāvarhitāyāḥ āvarhitayoḥ āvarhitānām
Locativeāvarhitāyām āvarhitayoḥ āvarhitāsu

Adverb -āvarhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria