Declension table of ?āvarhita

Deva

MasculineSingularDualPlural
Nominativeāvarhitaḥ āvarhitau āvarhitāḥ
Vocativeāvarhita āvarhitau āvarhitāḥ
Accusativeāvarhitam āvarhitau āvarhitān
Instrumentalāvarhitena āvarhitābhyām āvarhitaiḥ āvarhitebhiḥ
Dativeāvarhitāya āvarhitābhyām āvarhitebhyaḥ
Ablativeāvarhitāt āvarhitābhyām āvarhitebhyaḥ
Genitiveāvarhitasya āvarhitayoḥ āvarhitānām
Locativeāvarhite āvarhitayoḥ āvarhiteṣu

Compound āvarhita -

Adverb -āvarhitam -āvarhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria