Declension table of ?āvarhin

Deva

NeuterSingularDualPlural
Nominativeāvarhi āvarhiṇī āvarhīṇi
Vocativeāvarhin āvarhi āvarhiṇī āvarhīṇi
Accusativeāvarhi āvarhiṇī āvarhīṇi
Instrumentalāvarhiṇā āvarhibhyām āvarhibhiḥ
Dativeāvarhiṇe āvarhibhyām āvarhibhyaḥ
Ablativeāvarhiṇaḥ āvarhibhyām āvarhibhyaḥ
Genitiveāvarhiṇaḥ āvarhiṇoḥ āvarhiṇām
Locativeāvarhiṇi āvarhiṇoḥ āvarhiṣu

Compound āvarhi -

Adverb -āvarhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria