Declension table of ?āvarha

Deva

MasculineSingularDualPlural
Nominativeāvarhaḥ āvarhau āvarhāḥ
Vocativeāvarha āvarhau āvarhāḥ
Accusativeāvarham āvarhau āvarhān
Instrumentalāvarheṇa āvarhābhyām āvarhaiḥ āvarhebhiḥ
Dativeāvarhāya āvarhābhyām āvarhebhyaḥ
Ablativeāvarhāt āvarhābhyām āvarhebhyaḥ
Genitiveāvarhasya āvarhayoḥ āvarhāṇām
Locativeāvarhe āvarhayoḥ āvarheṣu

Compound āvarha -

Adverb -āvarham -āvarhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria