Declension table of ?āvarasamakā

Deva

FeminineSingularDualPlural
Nominativeāvarasamakā āvarasamake āvarasamakāḥ
Vocativeāvarasamake āvarasamake āvarasamakāḥ
Accusativeāvarasamakām āvarasamake āvarasamakāḥ
Instrumentalāvarasamakayā āvarasamakābhyām āvarasamakābhiḥ
Dativeāvarasamakāyai āvarasamakābhyām āvarasamakābhyaḥ
Ablativeāvarasamakāyāḥ āvarasamakābhyām āvarasamakābhyaḥ
Genitiveāvarasamakāyāḥ āvarasamakayoḥ āvarasamakānām
Locativeāvarasamakāyām āvarasamakayoḥ āvarasamakāsu

Adverb -āvarasamakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria