Declension table of ?āvaraṇīyā

Deva

FeminineSingularDualPlural
Nominativeāvaraṇīyā āvaraṇīye āvaraṇīyāḥ
Vocativeāvaraṇīye āvaraṇīye āvaraṇīyāḥ
Accusativeāvaraṇīyām āvaraṇīye āvaraṇīyāḥ
Instrumentalāvaraṇīyayā āvaraṇīyābhyām āvaraṇīyābhiḥ
Dativeāvaraṇīyāyai āvaraṇīyābhyām āvaraṇīyābhyaḥ
Ablativeāvaraṇīyāyāḥ āvaraṇīyābhyām āvaraṇīyābhyaḥ
Genitiveāvaraṇīyāyāḥ āvaraṇīyayoḥ āvaraṇīyānām
Locativeāvaraṇīyāyām āvaraṇīyayoḥ āvaraṇīyāsu

Adverb -āvaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria