Declension table of ?āvaraṇīya

Deva

NeuterSingularDualPlural
Nominativeāvaraṇīyam āvaraṇīye āvaraṇīyāni
Vocativeāvaraṇīya āvaraṇīye āvaraṇīyāni
Accusativeāvaraṇīyam āvaraṇīye āvaraṇīyāni
Instrumentalāvaraṇīyena āvaraṇīyābhyām āvaraṇīyaiḥ
Dativeāvaraṇīyāya āvaraṇīyābhyām āvaraṇīyebhyaḥ
Ablativeāvaraṇīyāt āvaraṇīyābhyām āvaraṇīyebhyaḥ
Genitiveāvaraṇīyasya āvaraṇīyayoḥ āvaraṇīyānām
Locativeāvaraṇīye āvaraṇīyayoḥ āvaraṇīyeṣu

Compound āvaraṇīya -

Adverb -āvaraṇīyam -āvaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria