Declension table of ?āvaraṇīya

Deva

MasculineSingularDualPlural
Nominativeāvaraṇīyaḥ āvaraṇīyau āvaraṇīyāḥ
Vocativeāvaraṇīya āvaraṇīyau āvaraṇīyāḥ
Accusativeāvaraṇīyam āvaraṇīyau āvaraṇīyān
Instrumentalāvaraṇīyena āvaraṇīyābhyām āvaraṇīyaiḥ āvaraṇīyebhiḥ
Dativeāvaraṇīyāya āvaraṇīyābhyām āvaraṇīyebhyaḥ
Ablativeāvaraṇīyāt āvaraṇīyābhyām āvaraṇīyebhyaḥ
Genitiveāvaraṇīyasya āvaraṇīyayoḥ āvaraṇīyānām
Locativeāvaraṇīye āvaraṇīyayoḥ āvaraṇīyeṣu

Compound āvaraṇīya -

Adverb -āvaraṇīyam -āvaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria