Declension table of ?āvaraṇaśakti

Deva

FeminineSingularDualPlural
Nominativeāvaraṇaśaktiḥ āvaraṇaśaktī āvaraṇaśaktayaḥ
Vocativeāvaraṇaśakte āvaraṇaśaktī āvaraṇaśaktayaḥ
Accusativeāvaraṇaśaktim āvaraṇaśaktī āvaraṇaśaktīḥ
Instrumentalāvaraṇaśaktyā āvaraṇaśaktibhyām āvaraṇaśaktibhiḥ
Dativeāvaraṇaśaktyai āvaraṇaśaktaye āvaraṇaśaktibhyām āvaraṇaśaktibhyaḥ
Ablativeāvaraṇaśaktyāḥ āvaraṇaśakteḥ āvaraṇaśaktibhyām āvaraṇaśaktibhyaḥ
Genitiveāvaraṇaśaktyāḥ āvaraṇaśakteḥ āvaraṇaśaktyoḥ āvaraṇaśaktīnām
Locativeāvaraṇaśaktyām āvaraṇaśaktau āvaraṇaśaktyoḥ āvaraṇaśaktiṣu

Compound āvaraṇaśakti -

Adverb -āvaraṇaśakti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria