Declension table of ?āvantyā

Deva

FeminineSingularDualPlural
Nominativeāvantyā āvantye āvantyāḥ
Vocativeāvantye āvantye āvantyāḥ
Accusativeāvantyām āvantye āvantyāḥ
Instrumentalāvantyayā āvantyābhyām āvantyābhiḥ
Dativeāvantyāyai āvantyābhyām āvantyābhyaḥ
Ablativeāvantyāyāḥ āvantyābhyām āvantyābhyaḥ
Genitiveāvantyāyāḥ āvantyayoḥ āvantyānām
Locativeāvantyāyām āvantyayoḥ āvantyāsu

Adverb -āvantyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria