Declension table of āvantya

Deva

NeuterSingularDualPlural
Nominativeāvantyam āvantye āvantyāni
Vocativeāvantya āvantye āvantyāni
Accusativeāvantyam āvantye āvantyāni
Instrumentalāvantyena āvantyābhyām āvantyaiḥ
Dativeāvantyāya āvantyābhyām āvantyebhyaḥ
Ablativeāvantyāt āvantyābhyām āvantyebhyaḥ
Genitiveāvantyasya āvantyayoḥ āvantyānām
Locativeāvantye āvantyayoḥ āvantyeṣu

Compound āvantya -

Adverb -āvantyam -āvantyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria