Declension table of ?āvantika

Deva

NeuterSingularDualPlural
Nominativeāvantikam āvantike āvantikāni
Vocativeāvantika āvantike āvantikāni
Accusativeāvantikam āvantike āvantikāni
Instrumentalāvantikena āvantikābhyām āvantikaiḥ
Dativeāvantikāya āvantikābhyām āvantikebhyaḥ
Ablativeāvantikāt āvantikābhyām āvantikebhyaḥ
Genitiveāvantikasya āvantikayoḥ āvantikānām
Locativeāvantike āvantikayoḥ āvantikeṣu

Compound āvantika -

Adverb -āvantikam -āvantikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria