Declension table of ?āvantika

Deva

MasculineSingularDualPlural
Nominativeāvantikaḥ āvantikau āvantikāḥ
Vocativeāvantika āvantikau āvantikāḥ
Accusativeāvantikam āvantikau āvantikān
Instrumentalāvantikena āvantikābhyām āvantikaiḥ āvantikebhiḥ
Dativeāvantikāya āvantikābhyām āvantikebhyaḥ
Ablativeāvantikāt āvantikābhyām āvantikebhyaḥ
Genitiveāvantikasya āvantikayoḥ āvantikānām
Locativeāvantike āvantikayoḥ āvantikeṣu

Compound āvantika -

Adverb -āvantikam -āvantikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria