Declension table of ?āvaneya

Deva

MasculineSingularDualPlural
Nominativeāvaneyaḥ āvaneyau āvaneyāḥ
Vocativeāvaneya āvaneyau āvaneyāḥ
Accusativeāvaneyam āvaneyau āvaneyān
Instrumentalāvaneyena āvaneyābhyām āvaneyaiḥ āvaneyebhiḥ
Dativeāvaneyāya āvaneyābhyām āvaneyebhyaḥ
Ablativeāvaneyāt āvaneyābhyām āvaneyebhyaḥ
Genitiveāvaneyasya āvaneyayoḥ āvaneyānām
Locativeāvaneye āvaneyayoḥ āvaneyeṣu

Compound āvaneya -

Adverb -āvaneyam -āvaneyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria