Declension table of ?āvanatīya

Deva

NeuterSingularDualPlural
Nominativeāvanatīyam āvanatīye āvanatīyāni
Vocativeāvanatīya āvanatīye āvanatīyāni
Accusativeāvanatīyam āvanatīye āvanatīyāni
Instrumentalāvanatīyena āvanatīyābhyām āvanatīyaiḥ
Dativeāvanatīyāya āvanatīyābhyām āvanatīyebhyaḥ
Ablativeāvanatīyāt āvanatīyābhyām āvanatīyebhyaḥ
Genitiveāvanatīyasya āvanatīyayoḥ āvanatīyānām
Locativeāvanatīye āvanatīyayoḥ āvanatīyeṣu

Compound āvanatīya -

Adverb -āvanatīyam -āvanatīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria