Declension table of ?āvalgita

Deva

NeuterSingularDualPlural
Nominativeāvalgitam āvalgite āvalgitāni
Vocativeāvalgita āvalgite āvalgitāni
Accusativeāvalgitam āvalgite āvalgitāni
Instrumentalāvalgitena āvalgitābhyām āvalgitaiḥ
Dativeāvalgitāya āvalgitābhyām āvalgitebhyaḥ
Ablativeāvalgitāt āvalgitābhyām āvalgitebhyaḥ
Genitiveāvalgitasya āvalgitayoḥ āvalgitānām
Locativeāvalgite āvalgitayoḥ āvalgiteṣu

Compound āvalgita -

Adverb -āvalgitam -āvalgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria