Declension table of ?āvalgin

Deva

MasculineSingularDualPlural
Nominativeāvalgī āvalginau āvalginaḥ
Vocativeāvalgin āvalginau āvalginaḥ
Accusativeāvalginam āvalginau āvalginaḥ
Instrumentalāvalginā āvalgibhyām āvalgibhiḥ
Dativeāvalgine āvalgibhyām āvalgibhyaḥ
Ablativeāvalginaḥ āvalgibhyām āvalgibhyaḥ
Genitiveāvalginaḥ āvalginoḥ āvalginām
Locativeāvalgini āvalginoḥ āvalgiṣu

Compound āvalgi -

Adverb -āvalgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria