Declension table of ?āvahana

Deva

NeuterSingularDualPlural
Nominativeāvahanam āvahane āvahanāni
Vocativeāvahana āvahane āvahanāni
Accusativeāvahanam āvahane āvahanāni
Instrumentalāvahanena āvahanābhyām āvahanaiḥ
Dativeāvahanāya āvahanābhyām āvahanebhyaḥ
Ablativeāvahanāt āvahanābhyām āvahanebhyaḥ
Genitiveāvahanasya āvahanayoḥ āvahanānām
Locativeāvahane āvahanayoḥ āvahaneṣu

Compound āvahana -

Adverb -āvahanam -āvahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria