Declension table of ?āvahamāna

Deva

NeuterSingularDualPlural
Nominativeāvahamānam āvahamāne āvahamānāni
Vocativeāvahamāna āvahamāne āvahamānāni
Accusativeāvahamānam āvahamāne āvahamānāni
Instrumentalāvahamānena āvahamānābhyām āvahamānaiḥ
Dativeāvahamānāya āvahamānābhyām āvahamānebhyaḥ
Ablativeāvahamānāt āvahamānābhyām āvahamānebhyaḥ
Genitiveāvahamānasya āvahamānayoḥ āvahamānānām
Locativeāvahamāne āvahamānayoḥ āvahamāneṣu

Compound āvahamāna -

Adverb -āvahamānam -āvahamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria