Declension table of ?āvadānikā

Deva

FeminineSingularDualPlural
Nominativeāvadānikā āvadānike āvadānikāḥ
Vocativeāvadānike āvadānike āvadānikāḥ
Accusativeāvadānikām āvadānike āvadānikāḥ
Instrumentalāvadānikayā āvadānikābhyām āvadānikābhiḥ
Dativeāvadānikāyai āvadānikābhyām āvadānikābhyaḥ
Ablativeāvadānikāyāḥ āvadānikābhyām āvadānikābhyaḥ
Genitiveāvadānikāyāḥ āvadānikayoḥ āvadānikānām
Locativeāvadānikāyām āvadānikayoḥ āvadānikāsu

Adverb -āvadānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria