Declension table of ?āvadānika

Deva

MasculineSingularDualPlural
Nominativeāvadānikaḥ āvadānikau āvadānikāḥ
Vocativeāvadānika āvadānikau āvadānikāḥ
Accusativeāvadānikam āvadānikau āvadānikān
Instrumentalāvadānikena āvadānikābhyām āvadānikaiḥ āvadānikebhiḥ
Dativeāvadānikāya āvadānikābhyām āvadānikebhyaḥ
Ablativeāvadānikāt āvadānikābhyām āvadānikebhyaḥ
Genitiveāvadānikasya āvadānikayoḥ āvadānikānām
Locativeāvadānike āvadānikayoḥ āvadānikeṣu

Compound āvadānika -

Adverb -āvadānikam -āvadānikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria