Declension table of ?āvabhṛtya

Deva

MasculineSingularDualPlural
Nominativeāvabhṛtyaḥ āvabhṛtyau āvabhṛtyāḥ
Vocativeāvabhṛtya āvabhṛtyau āvabhṛtyāḥ
Accusativeāvabhṛtyam āvabhṛtyau āvabhṛtyān
Instrumentalāvabhṛtyena āvabhṛtyābhyām āvabhṛtyaiḥ āvabhṛtyebhiḥ
Dativeāvabhṛtyāya āvabhṛtyābhyām āvabhṛtyebhyaḥ
Ablativeāvabhṛtyāt āvabhṛtyābhyām āvabhṛtyebhyaḥ
Genitiveāvabhṛtyasya āvabhṛtyayoḥ āvabhṛtyānām
Locativeāvabhṛtye āvabhṛtyayoḥ āvabhṛtyeṣu

Compound āvabhṛtya -

Adverb -āvabhṛtyam -āvabhṛtyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria