Declension table of ?āvabhṛthā

Deva

FeminineSingularDualPlural
Nominativeāvabhṛthā āvabhṛthe āvabhṛthāḥ
Vocativeāvabhṛthe āvabhṛthe āvabhṛthāḥ
Accusativeāvabhṛthām āvabhṛthe āvabhṛthāḥ
Instrumentalāvabhṛthayā āvabhṛthābhyām āvabhṛthābhiḥ
Dativeāvabhṛthāyai āvabhṛthābhyām āvabhṛthābhyaḥ
Ablativeāvabhṛthāyāḥ āvabhṛthābhyām āvabhṛthābhyaḥ
Genitiveāvabhṛthāyāḥ āvabhṛthayoḥ āvabhṛthānām
Locativeāvabhṛthāyām āvabhṛthayoḥ āvabhṛthāsu

Adverb -āvabhṛtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria