Declension table of ?āvabhṛtha

Deva

NeuterSingularDualPlural
Nominativeāvabhṛtham āvabhṛthe āvabhṛthāni
Vocativeāvabhṛtha āvabhṛthe āvabhṛthāni
Accusativeāvabhṛtham āvabhṛthe āvabhṛthāni
Instrumentalāvabhṛthena āvabhṛthābhyām āvabhṛthaiḥ
Dativeāvabhṛthāya āvabhṛthābhyām āvabhṛthebhyaḥ
Ablativeāvabhṛthāt āvabhṛthābhyām āvabhṛthebhyaḥ
Genitiveāvabhṛthasya āvabhṛthayoḥ āvabhṛthānām
Locativeāvabhṛthe āvabhṛthayoḥ āvabhṛtheṣu

Compound āvabhṛtha -

Adverb -āvabhṛtham -āvabhṛthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria