Declension table of ?āvabhṛtha

Deva

MasculineSingularDualPlural
Nominativeāvabhṛthaḥ āvabhṛthau āvabhṛthāḥ
Vocativeāvabhṛtha āvabhṛthau āvabhṛthāḥ
Accusativeāvabhṛtham āvabhṛthau āvabhṛthān
Instrumentalāvabhṛthena āvabhṛthābhyām āvabhṛthaiḥ āvabhṛthebhiḥ
Dativeāvabhṛthāya āvabhṛthābhyām āvabhṛthebhyaḥ
Ablativeāvabhṛthāt āvabhṛthābhyām āvabhṛthebhyaḥ
Genitiveāvabhṛthasya āvabhṛthayoḥ āvabhṛthānām
Locativeāvabhṛthe āvabhṛthayoḥ āvabhṛtheṣu

Compound āvabhṛtha -

Adverb -āvabhṛtham -āvabhṛthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria