Declension table of ?āvāsya

Deva

NeuterSingularDualPlural
Nominativeāvāsyam āvāsye āvāsyāni
Vocativeāvāsya āvāsye āvāsyāni
Accusativeāvāsyam āvāsye āvāsyāni
Instrumentalāvāsyena āvāsyābhyām āvāsyaiḥ
Dativeāvāsyāya āvāsyābhyām āvāsyebhyaḥ
Ablativeāvāsyāt āvāsyābhyām āvāsyebhyaḥ
Genitiveāvāsyasya āvāsyayoḥ āvāsyānām
Locativeāvāsye āvāsyayoḥ āvāsyeṣu

Compound āvāsya -

Adverb -āvāsyam -āvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria