Declension table of ?āvāsya

Deva

MasculineSingularDualPlural
Nominativeāvāsyaḥ āvāsyau āvāsyāḥ
Vocativeāvāsya āvāsyau āvāsyāḥ
Accusativeāvāsyam āvāsyau āvāsyān
Instrumentalāvāsyena āvāsyābhyām āvāsyaiḥ āvāsyebhiḥ
Dativeāvāsyāya āvāsyābhyām āvāsyebhyaḥ
Ablativeāvāsyāt āvāsyābhyām āvāsyebhyaḥ
Genitiveāvāsyasya āvāsyayoḥ āvāsyānām
Locativeāvāsye āvāsyayoḥ āvāsyeṣu

Compound āvāsya -

Adverb -āvāsyam -āvāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria