Declension table of ?āvāsikā

Deva

FeminineSingularDualPlural
Nominativeāvāsikā āvāsike āvāsikāḥ
Vocativeāvāsike āvāsike āvāsikāḥ
Accusativeāvāsikām āvāsike āvāsikāḥ
Instrumentalāvāsikayā āvāsikābhyām āvāsikābhiḥ
Dativeāvāsikāyai āvāsikābhyām āvāsikābhyaḥ
Ablativeāvāsikāyāḥ āvāsikābhyām āvāsikābhyaḥ
Genitiveāvāsikāyāḥ āvāsikayoḥ āvāsikānām
Locativeāvāsikāyām āvāsikayoḥ āvāsikāsu

Adverb -āvāsikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria