Declension table of ?āvāsika

Deva

NeuterSingularDualPlural
Nominativeāvāsikam āvāsike āvāsikāni
Vocativeāvāsika āvāsike āvāsikāni
Accusativeāvāsikam āvāsike āvāsikāni
Instrumentalāvāsikena āvāsikābhyām āvāsikaiḥ
Dativeāvāsikāya āvāsikābhyām āvāsikebhyaḥ
Ablativeāvāsikāt āvāsikābhyām āvāsikebhyaḥ
Genitiveāvāsikasya āvāsikayoḥ āvāsikānām
Locativeāvāsike āvāsikayoḥ āvāsikeṣu

Compound āvāsika -

Adverb -āvāsikam -āvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria