Declension table of ?āvāsika

Deva

MasculineSingularDualPlural
Nominativeāvāsikaḥ āvāsikau āvāsikāḥ
Vocativeāvāsika āvāsikau āvāsikāḥ
Accusativeāvāsikam āvāsikau āvāsikān
Instrumentalāvāsikena āvāsikābhyām āvāsikaiḥ āvāsikebhiḥ
Dativeāvāsikāya āvāsikābhyām āvāsikebhyaḥ
Ablativeāvāsikāt āvāsikābhyām āvāsikebhyaḥ
Genitiveāvāsikasya āvāsikayoḥ āvāsikānām
Locativeāvāsike āvāsikayoḥ āvāsikeṣu

Compound āvāsika -

Adverb -āvāsikam -āvāsikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria