Declension table of ?āvāpikā

Deva

FeminineSingularDualPlural
Nominativeāvāpikā āvāpike āvāpikāḥ
Vocativeāvāpike āvāpike āvāpikāḥ
Accusativeāvāpikām āvāpike āvāpikāḥ
Instrumentalāvāpikayā āvāpikābhyām āvāpikābhiḥ
Dativeāvāpikāyai āvāpikābhyām āvāpikābhyaḥ
Ablativeāvāpikāyāḥ āvāpikābhyām āvāpikābhyaḥ
Genitiveāvāpikāyāḥ āvāpikayoḥ āvāpikānām
Locativeāvāpikāyām āvāpikayoḥ āvāpikāsu

Adverb -āvāpikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria