Declension table of ?āvāpana

Deva

NeuterSingularDualPlural
Nominativeāvāpanam āvāpane āvāpanāni
Vocativeāvāpana āvāpane āvāpanāni
Accusativeāvāpanam āvāpane āvāpanāni
Instrumentalāvāpanena āvāpanābhyām āvāpanaiḥ
Dativeāvāpanāya āvāpanābhyām āvāpanebhyaḥ
Ablativeāvāpanāt āvāpanābhyām āvāpanebhyaḥ
Genitiveāvāpanasya āvāpanayoḥ āvāpanānām
Locativeāvāpane āvāpanayoḥ āvāpaneṣu

Compound āvāpana -

Adverb -āvāpanam -āvāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria