Declension table of ?āvāpaka

Deva

MasculineSingularDualPlural
Nominativeāvāpakaḥ āvāpakau āvāpakāḥ
Vocativeāvāpaka āvāpakau āvāpakāḥ
Accusativeāvāpakam āvāpakau āvāpakān
Instrumentalāvāpakena āvāpakābhyām āvāpakaiḥ āvāpakebhiḥ
Dativeāvāpakāya āvāpakābhyām āvāpakebhyaḥ
Ablativeāvāpakāt āvāpakābhyām āvāpakebhyaḥ
Genitiveāvāpakasya āvāpakayoḥ āvāpakānām
Locativeāvāpake āvāpakayoḥ āvāpakeṣu

Compound āvāpaka -

Adverb -āvāpakam -āvāpakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria