Declension table of ?āvāla

Deva

MasculineSingularDualPlural
Nominativeāvālaḥ āvālau āvālāḥ
Vocativeāvāla āvālau āvālāḥ
Accusativeāvālam āvālau āvālān
Instrumentalāvālena āvālābhyām āvālaiḥ āvālebhiḥ
Dativeāvālāya āvālābhyām āvālebhyaḥ
Ablativeāvālāt āvālābhyām āvālebhyaḥ
Genitiveāvālasya āvālayoḥ āvālānām
Locativeāvāle āvālayoḥ āvāleṣu

Compound āvāla -

Adverb -āvālam -āvālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria