Declension table of ?āvāhyā

Deva

FeminineSingularDualPlural
Nominativeāvāhyā āvāhye āvāhyāḥ
Vocativeāvāhye āvāhye āvāhyāḥ
Accusativeāvāhyām āvāhye āvāhyāḥ
Instrumentalāvāhyayā āvāhyābhyām āvāhyābhiḥ
Dativeāvāhyāyai āvāhyābhyām āvāhyābhyaḥ
Ablativeāvāhyāyāḥ āvāhyābhyām āvāhyābhyaḥ
Genitiveāvāhyāyāḥ āvāhyayoḥ āvāhyānām
Locativeāvāhyāyām āvāhyayoḥ āvāhyāsu

Adverb -āvāhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria