Declension table of ?āvāhya

Deva

NeuterSingularDualPlural
Nominativeāvāhyam āvāhye āvāhyāni
Vocativeāvāhya āvāhye āvāhyāni
Accusativeāvāhyam āvāhye āvāhyāni
Instrumentalāvāhyena āvāhyābhyām āvāhyaiḥ
Dativeāvāhyāya āvāhyābhyām āvāhyebhyaḥ
Ablativeāvāhyāt āvāhyābhyām āvāhyebhyaḥ
Genitiveāvāhyasya āvāhyayoḥ āvāhyānām
Locativeāvāhye āvāhyayoḥ āvāhyeṣu

Compound āvāhya -

Adverb -āvāhyam -āvāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria