Declension table of ?āvāhita

Deva

NeuterSingularDualPlural
Nominativeāvāhitam āvāhite āvāhitāni
Vocativeāvāhita āvāhite āvāhitāni
Accusativeāvāhitam āvāhite āvāhitāni
Instrumentalāvāhitena āvāhitābhyām āvāhitaiḥ
Dativeāvāhitāya āvāhitābhyām āvāhitebhyaḥ
Ablativeāvāhitāt āvāhitābhyām āvāhitebhyaḥ
Genitiveāvāhitasya āvāhitayoḥ āvāhitānām
Locativeāvāhite āvāhitayoḥ āvāhiteṣu

Compound āvāhita -

Adverb -āvāhitam -āvāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria