Declension table of ?āvāhita

Deva

MasculineSingularDualPlural
Nominativeāvāhitaḥ āvāhitau āvāhitāḥ
Vocativeāvāhita āvāhitau āvāhitāḥ
Accusativeāvāhitam āvāhitau āvāhitān
Instrumentalāvāhitena āvāhitābhyām āvāhitaiḥ āvāhitebhiḥ
Dativeāvāhitāya āvāhitābhyām āvāhitebhyaḥ
Ablativeāvāhitāt āvāhitābhyām āvāhitebhyaḥ
Genitiveāvāhitasya āvāhitayoḥ āvāhitānām
Locativeāvāhite āvāhitayoḥ āvāhiteṣu

Compound āvāhita -

Adverb -āvāhitam -āvāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria