Declension table of āvāha

Deva

MasculineSingularDualPlural
Nominativeāvāhaḥ āvāhau āvāhāḥ
Vocativeāvāha āvāhau āvāhāḥ
Accusativeāvāham āvāhau āvāhān
Instrumentalāvāhena āvāhābhyām āvāhaiḥ āvāhebhiḥ
Dativeāvāhāya āvāhābhyām āvāhebhyaḥ
Ablativeāvāhāt āvāhābhyām āvāhebhyaḥ
Genitiveāvāhasya āvāhayoḥ āvāhānām
Locativeāvāhe āvāhayoḥ āvāheṣu

Compound āvāha -

Adverb -āvāham -āvāhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria