Declension table of ?āvaṭika

Deva

MasculineSingularDualPlural
Nominativeāvaṭikaḥ āvaṭikau āvaṭikāḥ
Vocativeāvaṭika āvaṭikau āvaṭikāḥ
Accusativeāvaṭikam āvaṭikau āvaṭikān
Instrumentalāvaṭikena āvaṭikābhyām āvaṭikaiḥ āvaṭikebhiḥ
Dativeāvaṭikāya āvaṭikābhyām āvaṭikebhyaḥ
Ablativeāvaṭikāt āvaṭikābhyām āvaṭikebhyaḥ
Genitiveāvaṭikasya āvaṭikayoḥ āvaṭikānām
Locativeāvaṭike āvaṭikayoḥ āvaṭikeṣu

Compound āvaṭika -

Adverb -āvaṭikam -āvaṭikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria