Declension table of ?āvṛtvatā

Deva

FeminineSingularDualPlural
Nominativeāvṛtvatā āvṛtvate āvṛtvatāḥ
Vocativeāvṛtvate āvṛtvate āvṛtvatāḥ
Accusativeāvṛtvatām āvṛtvate āvṛtvatāḥ
Instrumentalāvṛtvatayā āvṛtvatābhyām āvṛtvatābhiḥ
Dativeāvṛtvatāyai āvṛtvatābhyām āvṛtvatābhyaḥ
Ablativeāvṛtvatāyāḥ āvṛtvatābhyām āvṛtvatābhyaḥ
Genitiveāvṛtvatāyāḥ āvṛtvatayoḥ āvṛtvatānām
Locativeāvṛtvatāyām āvṛtvatayoḥ āvṛtvatāsu

Adverb -āvṛtvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria