Declension table of ?āvṛtvat

Deva

MasculineSingularDualPlural
Nominativeāvṛtvān āvṛtvantau āvṛtvantaḥ
Vocativeāvṛtvan āvṛtvantau āvṛtvantaḥ
Accusativeāvṛtvantam āvṛtvantau āvṛtvataḥ
Instrumentalāvṛtvatā āvṛtvadbhyām āvṛtvadbhiḥ
Dativeāvṛtvate āvṛtvadbhyām āvṛtvadbhyaḥ
Ablativeāvṛtvataḥ āvṛtvadbhyām āvṛtvadbhyaḥ
Genitiveāvṛtvataḥ āvṛtvatoḥ āvṛtvatām
Locativeāvṛtvati āvṛtvatoḥ āvṛtvatsu

Compound āvṛtvat -

Adverb -āvṛtvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria