Declension table of ?āvṛtīśayānā

Deva

FeminineSingularDualPlural
Nominativeāvṛtīśayānā āvṛtīśayāne āvṛtīśayānāḥ
Vocativeāvṛtīśayāne āvṛtīśayāne āvṛtīśayānāḥ
Accusativeāvṛtīśayānām āvṛtīśayāne āvṛtīśayānāḥ
Instrumentalāvṛtīśayānayā āvṛtīśayānābhyām āvṛtīśayānābhiḥ
Dativeāvṛtīśayānāyai āvṛtīśayānābhyām āvṛtīśayānābhyaḥ
Ablativeāvṛtīśayānāyāḥ āvṛtīśayānābhyām āvṛtīśayānābhyaḥ
Genitiveāvṛtīśayānāyāḥ āvṛtīśayānayoḥ āvṛtīśayānānām
Locativeāvṛtīśayānāyām āvṛtīśayānayoḥ āvṛtīśayānāsu

Adverb -āvṛtīśayānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria