Declension table of ?āvṛti

Deva

FeminineSingularDualPlural
Nominativeāvṛtiḥ āvṛtī āvṛtayaḥ
Vocativeāvṛte āvṛtī āvṛtayaḥ
Accusativeāvṛtim āvṛtī āvṛtīḥ
Instrumentalāvṛtyā āvṛtibhyām āvṛtibhiḥ
Dativeāvṛtyai āvṛtaye āvṛtibhyām āvṛtibhyaḥ
Ablativeāvṛtyāḥ āvṛteḥ āvṛtibhyām āvṛtibhyaḥ
Genitiveāvṛtyāḥ āvṛteḥ āvṛtyoḥ āvṛtīnām
Locativeāvṛtyām āvṛtau āvṛtyoḥ āvṛtiṣu

Compound āvṛti -

Adverb -āvṛti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria