Declension table of ?āvṛt

Deva

FeminineSingularDualPlural
Nominativeāvṛt āvṛtau āvṛtaḥ
Vocativeāvṛt āvṛtau āvṛtaḥ
Accusativeāvṛtam āvṛtau āvṛtaḥ
Instrumentalāvṛtā āvṛdbhyām āvṛdbhiḥ
Dativeāvṛte āvṛdbhyām āvṛdbhyaḥ
Ablativeāvṛtaḥ āvṛdbhyām āvṛdbhyaḥ
Genitiveāvṛtaḥ āvṛtoḥ āvṛtām
Locativeāvṛti āvṛtoḥ āvṛtsu

Compound āvṛt -

Adverb -āvṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria